कृदन्तरूपाणि - परि + त्वङ्ग् + णिच्+सन् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितित्वङ्गयिषणम्
अनीयर्
परितित्वङ्गयिषणीयः - परितित्वङ्गयिषणीया
ण्वुल्
परितित्वङ्गयिषकः - परितित्वङ्गयिषिका
तुमुँन्
परितित्वङ्गयिषितुम्
तव्य
परितित्वङ्गयिषितव्यः - परितित्वङ्गयिषितव्या
तृच्
परितित्वङ्गयिषिता - परितित्वङ्गयिषित्री
ल्यप्
परितित्वङ्गयिष्य
क्तवतुँ
परितित्वङ्गयिषितवान् - परितित्वङ्गयिषितवती
क्त
परितित्वङ्गयिषितः - परितित्वङ्गयिषिता
शतृँ
परितित्वङ्गयिषन् - परितित्वङ्गयिषन्ती
शानच्
परितित्वङ्गयिषमाणः - परितित्वङ्गयिषमाणा
यत्
परितित्वङ्गयिष्यः - परितित्वङ्गयिष्या
अच्
परितित्वङ्गयिषः - परितित्वङ्गयिषा
घञ्
परितित्वङ्गयिषः
परितित्वङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः