कृदन्तरूपाणि - परि + त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्वङ्गनम्
अनीयर्
परित्वङ्गनीयः - परित्वङ्गनीया
ण्वुल्
परित्वङ्गकः - परित्वङ्गिका
तुमुँन्
परित्वङ्गितुम्
तव्य
परित्वङ्गितव्यः - परित्वङ्गितव्या
तृच्
परित्वङ्गिता - परित्वङ्गित्री
ल्यप्
परित्वङ्ग्य
क्तवतुँ
परित्वङ्गितवान् - परित्वङ्गितवती
क्त
परित्वङ्गितः - परित्वङ्गिता
शतृँ
परित्वङ्गन् - परित्वङ्गन्ती
ण्यत्
परित्वङ्ग्यः - परित्वङ्ग्या
अच्
परित्वङ्गः - परित्वङ्गा
घञ्
परित्वङ्गः
परित्वङ्गा


सनादि प्रत्ययाः

उपसर्गाः