कृदन्तरूपाणि - प्रति + त्वङ्ग् + णिच् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्वङ्गनम्
अनीयर्
प्रतित्वङ्गनीयः - प्रतित्वङ्गनीया
ण्वुल्
प्रतित्वङ्गकः - प्रतित्वङ्गिका
तुमुँन्
प्रतित्वङ्गयितुम्
तव्य
प्रतित्वङ्गयितव्यः - प्रतित्वङ्गयितव्या
तृच्
प्रतित्वङ्गयिता - प्रतित्वङ्गयित्री
ल्यप्
प्रतित्वङ्ग्य
क्तवतुँ
प्रतित्वङ्गितवान् - प्रतित्वङ्गितवती
क्त
प्रतित्वङ्गितः - प्रतित्वङ्गिता
शतृँ
प्रतित्वङ्गयन् - प्रतित्वङ्गयन्ती
शानच्
प्रतित्वङ्गयमानः - प्रतित्वङ्गयमाना
यत्
प्रतित्वङ्ग्यः - प्रतित्वङ्ग्या
अच्
प्रतित्वङ्गः - प्रतित्वङ्गा
युच्
प्रतित्वङ्गना


सनादि प्रत्ययाः

उपसर्गाः