कृदन्तरूपाणि - परा + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिस्वादिषणम्
अनीयर्
परासिस्वादिषणीयः - परासिस्वादिषणीया
ण्वुल्
परासिस्वादिषकः - परासिस्वादिषिका
तुमुँन्
परासिस्वादिषितुम्
तव्य
परासिस्वादिषितव्यः - परासिस्वादिषितव्या
तृच्
परासिस्वादिषिता - परासिस्वादिषित्री
ल्यप्
परासिस्वादिष्य
क्तवतुँ
परासिस्वादिषितवान् - परासिस्वादिषितवती
क्त
परासिस्वादिषितः - परासिस्वादिषिता
शानच्
परासिस्वादिषमाणः - परासिस्वादिषमाणा
यत्
परासिस्वादिष्यः - परासिस्वादिष्या
अच्
परासिस्वादिषः - परासिस्वादिषा
घञ्
परासिस्वादिषः
परासिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः