कृदन्तरूपाणि - अनु + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिस्वादिषणम्
अनीयर्
अनुसिस्वादिषणीयः - अनुसिस्वादिषणीया
ण्वुल्
अनुसिस्वादिषकः - अनुसिस्वादिषिका
तुमुँन्
अनुसिस्वादिषितुम्
तव्य
अनुसिस्वादिषितव्यः - अनुसिस्वादिषितव्या
तृच्
अनुसिस्वादिषिता - अनुसिस्वादिषित्री
ल्यप्
अनुसिस्वादिष्य
क्तवतुँ
अनुसिस्वादिषितवान् - अनुसिस्वादिषितवती
क्त
अनुसिस्वादिषितः - अनुसिस्वादिषिता
शानच्
अनुसिस्वादिषमाणः - अनुसिस्वादिषमाणा
यत्
अनुसिस्वादिष्यः - अनुसिस्वादिष्या
अच्
अनुसिस्वादिषः - अनुसिस्वादिषा
घञ्
अनुसिस्वादिषः
अनुसिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः