कृदन्तरूपाणि - स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्वादिषणम्
अनीयर्
सिस्वादिषणीयः - सिस्वादिषणीया
ण्वुल्
सिस्वादिषकः - सिस्वादिषिका
तुमुँन्
सिस्वादिषितुम्
तव्य
सिस्वादिषितव्यः - सिस्वादिषितव्या
तृच्
सिस्वादिषिता - सिस्वादिषित्री
क्त्वा
सिस्वादिषित्वा
क्तवतुँ
सिस्वादिषितवान् - सिस्वादिषितवती
क्त
सिस्वादिषितः - सिस्वादिषिता
शानच्
सिस्वादिषमाणः - सिस्वादिषमाणा
यत्
सिस्वादिष्यः - सिस्वादिष्या
अच्
सिस्वादिषः - सिस्वादिषा
घञ्
सिस्वादिषः
सिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः