कृदन्तरूपाणि - अधि + स्वाद् + सन् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसिस्वादिषणम्
अनीयर्
अधिसिस्वादिषणीयः - अधिसिस्वादिषणीया
ण्वुल्
अधिसिस्वादिषकः - अधिसिस्वादिषिका
तुमुँन्
अधिसिस्वादिषितुम्
तव्य
अधिसिस्वादिषितव्यः - अधिसिस्वादिषितव्या
तृच्
अधिसिस्वादिषिता - अधिसिस्वादिषित्री
ल्यप्
अधिसिस्वादिष्य
क्तवतुँ
अधिसिस्वादिषितवान् - अधिसिस्वादिषितवती
क्त
अधिसिस्वादिषितः - अधिसिस्वादिषिता
शानच्
अधिसिस्वादिषमाणः - अधिसिस्वादिषमाणा
यत्
अधिसिस्वादिष्यः - अधिसिस्वादिष्या
अच्
अधिसिस्वादिषः - अधिसिस्वादिषा
घञ्
अधिसिस्वादिषः
अधिसिस्वादिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः