कृदन्तरूपाणि - परा + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासास्वादनम्
अनीयर्
परासास्वादनीयः - परासास्वादनीया
ण्वुल्
परासास्वादकः - परासास्वादिका
तुमुँन्
परासास्वादितुम्
तव्य
परासास्वादितव्यः - परासास्वादितव्या
तृच्
परासास्वादिता - परासास्वादित्री
ल्यप्
परासास्वाद्य
क्तवतुँ
परासास्वादितवान् - परासास्वादितवती
क्त
परासास्वादितः - परासास्वादिता
शानच्
परासास्वाद्यमानः - परासास्वाद्यमाना
यत्
परासास्वाद्यः - परासास्वाद्या
घञ्
परासास्वादः
परासास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः