कृदन्तरूपाणि - नि + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निसास्वादनम्
अनीयर्
निसास्वादनीयः - निसास्वादनीया
ण्वुल्
निसास्वादकः - निसास्वादिका
तुमुँन्
निसास्वादितुम्
तव्य
निसास्वादितव्यः - निसास्वादितव्या
तृच्
निसास्वादिता - निसास्वादित्री
ल्यप्
निसास्वाद्य
क्तवतुँ
निसास्वादितवान् - निसास्वादितवती
क्त
निसास्वादितः - निसास्वादिता
शानच्
निसास्वाद्यमानः - निसास्वाद्यमाना
यत्
निसास्वाद्यः - निसास्वाद्या
घञ्
निसास्वादः
निसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः