कृदन्तरूपाणि - अभि + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसास्वादनम्
अनीयर्
अभिसास्वादनीयः - अभिसास्वादनीया
ण्वुल्
अभिसास्वादकः - अभिसास्वादिका
तुमुँन्
अभिसास्वादितुम्
तव्य
अभिसास्वादितव्यः - अभिसास्वादितव्या
तृच्
अभिसास्वादिता - अभिसास्वादित्री
ल्यप्
अभिसास्वाद्य
क्तवतुँ
अभिसास्वादितवान् - अभिसास्वादितवती
क्त
अभिसास्वादितः - अभिसास्वादिता
शानच्
अभिसास्वाद्यमानः - अभिसास्वाद्यमाना
यत्
अभिसास्वाद्यः - अभिसास्वाद्या
घञ्
अभिसास्वादः
अभिसास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः