कृदन्तरूपाणि - दुस् + स्वाद् + यङ् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसास्वादनम् / दुस्सास्वादनम्
अनीयर्
दुःसास्वादनीयः / दुस्सास्वादनीयः - दुःसास्वादनीया / दुस्सास्वादनीया
ण्वुल्
दुःसास्वादकः / दुस्सास्वादकः - दुःसास्वादिका / दुस्सास्वादिका
तुमुँन्
दुःसास्वादितुम् / दुस्सास्वादितुम्
तव्य
दुःसास्वादितव्यः / दुस्सास्वादितव्यः - दुःसास्वादितव्या / दुस्सास्वादितव्या
तृच्
दुःसास्वादिता / दुस्सास्वादिता - दुःसास्वादित्री / दुस्सास्वादित्री
ल्यप्
दुःसास्वाद्य / दुस्सास्वाद्य
क्तवतुँ
दुःसास्वादितवान् / दुस्सास्वादितवान् - दुःसास्वादितवती / दुस्सास्वादितवती
क्त
दुःसास्वादितः / दुस्सास्वादितः - दुःसास्वादिता / दुस्सास्वादिता
शानच्
दुःसास्वाद्यमानः / दुस्सास्वाद्यमानः - दुःसास्वाद्यमाना / दुस्सास्वाद्यमाना
यत्
दुःसास्वाद्यः / दुस्सास्वाद्यः - दुःसास्वाद्या / दुस्सास्वाद्या
घञ्
दुःसास्वादः / दुस्सास्वादः
दुःसास्वादा / दुस्सास्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः