कृदन्तरूपाणि - दुस् + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वादनम् / दुस्स्वादनम्
अनीयर्
दुःस्वादनीयः / दुस्स्वादनीयः - दुःस्वादनीया / दुस्स्वादनीया
ण्वुल्
दुःस्वादकः / दुस्स्वादकः - दुःस्वादिका / दुस्स्वादिका
तुमुँन्
दुःस्वादितुम् / दुस्स्वादितुम्
तव्य
दुःस्वादितव्यः / दुस्स्वादितव्यः - दुःस्वादितव्या / दुस्स्वादितव्या
तृच्
दुःस्वादिता / दुस्स्वादिता - दुःस्वादित्री / दुस्स्वादित्री
ल्यप्
दुःस्वाद्य / दुस्स्वाद्य
क्तवतुँ
दुःस्वादितवान् / दुस्स्वादितवान् - दुःस्वादितवती / दुस्स्वादितवती
क्त
दुःस्वादितः / दुस्स्वादितः - दुःस्वादिता / दुस्स्वादिता
शानच्
दुःस्वादमानः / दुस्स्वादमानः - दुःस्वादमाना / दुस्स्वादमाना
ण्यत्
दुःस्वाद्यः / दुस्स्वाद्यः - दुःस्वाद्या / दुस्स्वाद्या
अच्
दुःस्वादः / दुस्स्वादः - दुःस्वादा - दुस्स्वादा
घञ्
दुःस्वादः / दुस्स्वादः
दुःस्वादा / दुस्स्वादा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः