कृदन्तरूपाणि - परा + रुध् + सन् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारुरुत्सनम्
अनीयर्
परारुरुत्सनीयः - परारुरुत्सनीया
ण्वुल्
परारुरुत्सकः - परारुरुत्सिका
तुमुँन्
परारुरुत्सितुम्
तव्य
परारुरुत्सितव्यः - परारुरुत्सितव्या
तृच्
परारुरुत्सिता - परारुरुत्सित्री
ल्यप्
परारुरुत्स्य
क्तवतुँ
परारुरुत्सितवान् - परारुरुत्सितवती
क्त
परारुरुत्सितः - परारुरुत्सिता
शतृँ
परारुरुत्सन् - परारुरुत्सन्ती
शानच्
परारुरुत्समानः - परारुरुत्समाना
यत्
परारुरुत्स्यः - परारुरुत्स्या
अच्
परारुरुत्सः - परारुरुत्सा
घञ्
परारुरुत्सः
परारुरुत्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः