कृदन्तरूपाणि - रुध् + सन् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुरुत्सनम्
अनीयर्
रुरुत्सनीयः - रुरुत्सनीया
ण्वुल्
रुरुत्सकः - रुरुत्सिका
तुमुँन्
रुरुत्सितुम्
तव्य
रुरुत्सितव्यः - रुरुत्सितव्या
तृच्
रुरुत्सिता - रुरुत्सित्री
क्त्वा
रुरुत्सित्वा
क्तवतुँ
रुरुत्सितवान् - रुरुत्सितवती
क्त
रुरुत्सितः - रुरुत्सिता
शतृँ
रुरुत्सन् - रुरुत्सन्ती
शानच्
रुरुत्समानः - रुरुत्समाना
यत्
रुरुत्स्यः - रुरुत्स्या
अच्
रुरुत्सः - रुरुत्सा
घञ्
रुरुत्सः
रुरुत्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः