कृदन्तरूपाणि - परा + रुध् + यङ्लुक् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारोरोधनम्
अनीयर्
परारोरोधनीयः - परारोरोधनीया
ण्वुल्
परारोरोधकः - परारोरोधिका
तुमुँन्
परारोरोधितुम्
तव्य
परारोरोधितव्यः - परारोरोधितव्या
तृच्
परारोरोधिता - परारोरोधित्री
ल्यप्
परारोरुध्य
क्तवतुँ
परारोरोधितवान् / परारोरुधितवान् - परारोरोधितवती / परारोरुधितवती
क्त
परारोरोधितः / परारोरुधितः - परारोरोधिता / परारोरुधिता
शतृँ
परारोरुधन् - परारोरुधती
ण्यत्
परारोरोध्यः - परारोरोध्या
घञ्
परारोरोधः
परारोरुधः - परारोरुधा
परारोरोधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः