कृदन्तरूपाणि - परा + रुध् + णिच्+सन् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारुरोधयिषणम्
अनीयर्
परारुरोधयिषणीयः - परारुरोधयिषणीया
ण्वुल्
परारुरोधयिषकः - परारुरोधयिषिका
तुमुँन्
परारुरोधयिषितुम्
तव्य
परारुरोधयिषितव्यः - परारुरोधयिषितव्या
तृच्
परारुरोधयिषिता - परारुरोधयिषित्री
ल्यप्
परारुरोधयिष्य
क्तवतुँ
परारुरोधयिषितवान् - परारुरोधयिषितवती
क्त
परारुरोधयिषितः - परारुरोधयिषिता
शतृँ
परारुरोधयिषन् - परारुरोधयिषन्ती
शानच्
परारुरोधयिषमाणः - परारुरोधयिषमाणा
यत्
परारुरोधयिष्यः - परारुरोधयिष्या
अच्
परारुरोधयिषः - परारुरोधयिषा
घञ्
परारुरोधयिषः
परारुरोधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः