कृदन्तरूपाणि - रुध् + णिच्+सन् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रुरोधयिषणम्
अनीयर्
रुरोधयिषणीयः - रुरोधयिषणीया
ण्वुल्
रुरोधयिषकः - रुरोधयिषिका
तुमुँन्
रुरोधयिषितुम्
तव्य
रुरोधयिषितव्यः - रुरोधयिषितव्या
तृच्
रुरोधयिषिता - रुरोधयिषित्री
क्त्वा
रुरोधयिषित्वा
क्तवतुँ
रुरोधयिषितवान् - रुरोधयिषितवती
क्त
रुरोधयिषितः - रुरोधयिषिता
शतृँ
रुरोधयिषन् - रुरोधयिषन्ती
शानच्
रुरोधयिषमाणः - रुरोधयिषमाणा
यत्
रुरोधयिष्यः - रुरोधयिष्या
अच्
रुरोधयिषः - रुरोधयिषा
घञ्
रुरोधयिषः
रुरोधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः