कृदन्तरूपाणि - परा + रुध् + यङ् - रुधिँर् आवरणे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारोरुधनम्
अनीयर्
परारोरुधनीयः - परारोरुधनीया
ण्वुल्
परारोरुधकः - परारोरुधिका
तुमुँन्
परारोरुधितुम्
तव्य
परारोरुधितव्यः - परारोरुधितव्या
तृच्
परारोरुधिता - परारोरुधित्री
ल्यप्
परारोरुध्य
क्तवतुँ
परारोरुधितवान् - परारोरुधितवती
क्त
परारोरुधितः - परारोरुधिता
शानच्
परारोरुध्यमानः - परारोरुध्यमाना
यत्
परारोरुध्यः - परारोरुध्या
घञ्
परारोरुधः
परारोरुधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः