कृदन्तरूपाणि - परा + क्री + णिच्+सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिक्रापयिषणम्
अनीयर्
पराचिक्रापयिषणीयः - पराचिक्रापयिषणीया
ण्वुल्
पराचिक्रापयिषकः - पराचिक्रापयिषिका
तुमुँन्
पराचिक्रापयिषितुम्
तव्य
पराचिक्रापयिषितव्यः - पराचिक्रापयिषितव्या
तृच्
पराचिक्रापयिषिता - पराचिक्रापयिषित्री
ल्यप्
पराचिक्रापयिष्य
क्तवतुँ
पराचिक्रापयिषितवान् - पराचिक्रापयिषितवती
क्त
पराचिक्रापयिषितः - पराचिक्रापयिषिता
शतृँ
पराचिक्रापयिषन् - पराचिक्रापयिषन्ती
शानच्
पराचिक्रापयिषमाणः - पराचिक्रापयिषमाणा
यत्
पराचिक्रापयिष्यः - पराचिक्रापयिष्या
अच्
पराचिक्रापयिषः - पराचिक्रापयिषा
घञ्
पराचिक्रापयिषः
पराचिक्रापयिषा


सनादि प्रत्ययाः

उपसर्गाः