कृदन्तरूपाणि - अनु + क्री + णिच्+सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिक्रापयिषणम्
अनीयर्
अनुचिक्रापयिषणीयः - अनुचिक्रापयिषणीया
ण्वुल्
अनुचिक्रापयिषकः - अनुचिक्रापयिषिका
तुमुँन्
अनुचिक्रापयिषितुम्
तव्य
अनुचिक्रापयिषितव्यः - अनुचिक्रापयिषितव्या
तृच्
अनुचिक्रापयिषिता - अनुचिक्रापयिषित्री
ल्यप्
अनुचिक्रापयिष्य
क्तवतुँ
अनुचिक्रापयिषितवान् - अनुचिक्रापयिषितवती
क्त
अनुचिक्रापयिषितः - अनुचिक्रापयिषिता
शतृँ
अनुचिक्रापयिषन् - अनुचिक्रापयिषन्ती
शानच्
अनुचिक्रापयिषमाणः - अनुचिक्रापयिषमाणा
यत्
अनुचिक्रापयिष्यः - अनुचिक्रापयिष्या
अच्
अनुचिक्रापयिषः - अनुचिक्रापयिषा
घञ्
अनुचिक्रापयिषः
अनुचिक्रापयिषा


सनादि प्रत्ययाः

उपसर्गाः