कृदन्तरूपाणि - उत् + क्री + णिच्+सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चिक्रापयिषणम्
अनीयर्
उच्चिक्रापयिषणीयः - उच्चिक्रापयिषणीया
ण्वुल्
उच्चिक्रापयिषकः - उच्चिक्रापयिषिका
तुमुँन्
उच्चिक्रापयिषितुम्
तव्य
उच्चिक्रापयिषितव्यः - उच्चिक्रापयिषितव्या
तृच्
उच्चिक्रापयिषिता - उच्चिक्रापयिषित्री
ल्यप्
उच्चिक्रापयिष्य
क्तवतुँ
उच्चिक्रापयिषितवान् - उच्चिक्रापयिषितवती
क्त
उच्चिक्रापयिषितः - उच्चिक्रापयिषिता
शतृँ
उच्चिक्रापयिषन् - उच्चिक्रापयिषन्ती
शानच्
उच्चिक्रापयिषमाणः - उच्चिक्रापयिषमाणा
यत्
उच्चिक्रापयिष्यः - उच्चिक्रापयिष्या
अच्
उच्चिक्रापयिषः - उच्चिक्रापयिषा
घञ्
उच्चिक्रापयिषः
उच्चिक्रापयिषा


सनादि प्रत्ययाः

उपसर्गाः