कृदन्तरूपाणि - क्री + णिच्+सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्रापयिषणम्
अनीयर्
चिक्रापयिषणीयः - चिक्रापयिषणीया
ण्वुल्
चिक्रापयिषकः - चिक्रापयिषिका
तुमुँन्
चिक्रापयिषितुम्
तव्य
चिक्रापयिषितव्यः - चिक्रापयिषितव्या
तृच्
चिक्रापयिषिता - चिक्रापयिषित्री
क्त्वा
चिक्रापयिषित्वा
क्तवतुँ
चिक्रापयिषितवान् - चिक्रापयिषितवती
क्त
चिक्रापयिषितः - चिक्रापयिषिता
शतृँ
चिक्रापयिषन् - चिक्रापयिषन्ती
शानच्
चिक्रापयिषमाणः - चिक्रापयिषमाणा
यत्
चिक्रापयिष्यः - चिक्रापयिष्या
अच्
चिक्रापयिषः - चिक्रापयिषा
घञ्
चिक्रापयिषः
चिक्रापयिषा


सनादि प्रत्ययाः

उपसर्गाः