कृदन्तरूपाणि - अनु + क्री + सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिक्रीषणम्
अनीयर्
अनुचिक्रीषणीयः - अनुचिक्रीषणीया
ण्वुल्
अनुचिक्रीषकः - अनुचिक्रीषिका
तुमुँन्
अनुचिक्रीषितुम्
तव्य
अनुचिक्रीषितव्यः - अनुचिक्रीषितव्या
तृच्
अनुचिक्रीषिता - अनुचिक्रीषित्री
ल्यप्
अनुचिक्रीष्य
क्तवतुँ
अनुचिक्रीषितवान् - अनुचिक्रीषितवती
क्त
अनुचिक्रीषितः - अनुचिक्रीषिता
शतृँ
अनुचिक्रीषन् - अनुचिक्रीषन्ती
शानच्
अनुचिक्रीषमाणः - अनुचिक्रीषमाणा
यत्
अनुचिक्रीष्यः - अनुचिक्रीष्या
अच्
अनुचिक्रीषः - अनुचिक्रीषा
घञ्
अनुचिक्रीषः
अनुचिक्रीषा


सनादि प्रत्ययाः

उपसर्गाः