कृदन्तरूपाणि - परा + क्री + सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचिक्रीषणम्
अनीयर्
पराचिक्रीषणीयः - पराचिक्रीषणीया
ण्वुल्
पराचिक्रीषकः - पराचिक्रीषिका
तुमुँन्
पराचिक्रीषितुम्
तव्य
पराचिक्रीषितव्यः - पराचिक्रीषितव्या
तृच्
पराचिक्रीषिता - पराचिक्रीषित्री
ल्यप्
पराचिक्रीष्य
क्तवतुँ
पराचिक्रीषितवान् - पराचिक्रीषितवती
क्त
पराचिक्रीषितः - पराचिक्रीषिता
शतृँ
पराचिक्रीषन् - पराचिक्रीषन्ती
शानच्
पराचिक्रीषमाणः - पराचिक्रीषमाणा
यत्
पराचिक्रीष्यः - पराचिक्रीष्या
अच्
पराचिक्रीषः - पराचिक्रीषा
घञ्
पराचिक्रीषः
पराचिक्रीषा


सनादि प्रत्ययाः

उपसर्गाः