कृदन्तरूपाणि - क्री + सन् - डुक्रीञ् द्रव्यविनिमये - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्रीषणम्
अनीयर्
चिक्रीषणीयः - चिक्रीषणीया
ण्वुल्
चिक्रीषकः - चिक्रीषिका
तुमुँन्
चिक्रीषितुम्
तव्य
चिक्रीषितव्यः - चिक्रीषितव्या
तृच्
चिक्रीषिता - चिक्रीषित्री
क्त्वा
चिक्रीषित्वा
क्तवतुँ
चिक्रीषितवान् - चिक्रीषितवती
क्त
चिक्रीषितः - चिक्रीषिता
शतृँ
चिक्रीषन् - चिक्रीषन्ती
शानच्
चिक्रीषमाणः - चिक्रीषमाणा
यत्
चिक्रीष्यः - चिक्रीष्या
अच्
चिक्रीषः - चिक्रीषा
घञ्
चिक्रीषः
चिक्रीषा


सनादि प्रत्ययाः

उपसर्गाः