कृदन्तरूपाणि - पण् + सन् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपणायिषणम् / पिपणिषणम्
अनीयर्
पिपणायिषणीयः / पिपणिषणीयः - पिपणायिषणीया / पिपणिषणीया
ण्वुल्
पिपणायिषकः / पिपणिषकः - पिपणायिषिका / पिपणिषिका
तुमुँन्
पिपणायिषितुम् / पिपणिषितुम्
तव्य
पिपणायिषितव्यः / पिपणिषितव्यः - पिपणायिषितव्या / पिपणिषितव्या
तृच्
पिपणायिषिता / पिपणिषिता - पिपणायिषित्री / पिपणिषित्री
क्त्वा
पिपणायिषित्वा / पिपणिषित्वा
क्तवतुँ
पिपणायिषितवान् / पिपणिषितवान् - पिपणायिषितवती / पिपणिषितवती
क्त
पिपणायिषितः / पिपणिषितः - पिपणायिषिता / पिपणिषिता
शानच्
पिपणायिषमाणः / पिपणिषमाणः - पिपणायिषमाणा / पिपणिषमाणा
यत्
पिपणायिष्यः - पिपणायिष्या
अच्
पिपणायिषः / पिपणिषः - पिपणायिषा - पिपणिषा
घञ्
पिपणायिषः / पिपणिषः
पिपणायिषा / पिपणिषा


सनादि प्रत्ययाः

उपसर्गाः