कृदन्तरूपाणि - पण् + णिच् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पणायनम् / पाणनम्
अनीयर्
पणायनीयः / पाणनीयः - पणायनीया / पाणनीया
ण्वुल्
पणायकः / पाणकः - पणायिका / पाणिका
तुमुँन्
पणाययितुम् / पाणयितुम्
तव्य
पणाययितव्यः / पाणयितव्यः - पणाययितव्या / पाणयितव्या
तृच्
पणाययिता / पाणयिता - पणाययित्री / पाणयित्री
क्त्वा
पणाययित्वा / पाणयित्वा
क्तवतुँ
पणायितवान् / पाणितवान् - पणायितवती / पाणितवती
क्त
पणायितः / पाणितः - पणायिता / पाणिता
शतृँ
पणाययन् / पाणयन् - पणाययन्ती / पाणयन्ती
शानच्
पणाययमानः / पाणयमानः - पणाययमाना / पाणयमाना
यत्
पणाय्यः - पणाय्या
अच्
पणायः / पाणः - पणाया - पाणा
पणाया
युच्
पाणना


सनादि प्रत्ययाः

उपसर्गाः