कृदन्तरूपाणि - पण् + यङ्लुक् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पम्पणनम् / पंपणनम्
अनीयर्
पम्पणनीयः / पंपणनीयः - पम्पणनीया / पंपणनीया
ण्वुल्
पम्पाणकः / पंपाणकः - पम्पाणिका / पंपाणिका
तुमुँन्
पम्पणितुम् / पंपणितुम्
तव्य
पम्पणितव्यः / पंपणितव्यः - पम्पणितव्या / पंपणितव्या
तृच्
पम्पणिता / पंपणिता - पम्पणित्री / पंपणित्री
क्त्वा
पम्पणित्वा / पंपणित्वा
क्तवतुँ
पम्पणितवान् / पंपणितवान् - पम्पणितवती / पंपणितवती
क्त
पम्पणितः / पंपणितः - पम्पणिता / पंपणिता
शतृँ
पम्पणन् / पंपणन् - पम्पणती / पंपणती
ण्यत्
पम्पाण्यः / पंपाण्यः - पम्पाण्या / पंपाण्या
अच्
पम्पणः / पंपणः - पम्पणा - पंपणा
घञ्
पम्पाणः / पंपाणः
पम्पणा / पंपणा


सनादि प्रत्ययाः

उपसर्गाः