कृदन्तरूपाणि - पण् + यङ् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पम्पणनम् / पंपणनम्
अनीयर्
पम्पणनीयः / पंपणनीयः - पम्पणनीया / पंपणनीया
ण्वुल्
पम्पणकः / पंपणकः - पम्पणिका / पंपणिका
तुमुँन्
पम्पणितुम् / पंपणितुम्
तव्य
पम्पणितव्यः / पंपणितव्यः - पम्पणितव्या / पंपणितव्या
तृच्
पम्पणिता / पंपणिता - पम्पणित्री / पंपणित्री
क्त्वा
पम्पणित्वा / पंपणित्वा
क्तवतुँ
पम्पणितवान् / पंपणितवान् - पम्पणितवती / पंपणितवती
क्त
पम्पणितः / पंपणितः - पम्पणिता / पंपणिता
शानच्
पम्पण्यमानः / पंपण्यमानः - पम्पण्यमाना / पंपण्यमाना
यत्
पम्पण्यः / पंपण्यः - पम्पण्या / पंपण्या
घञ्
पम्पणः / पंपणः
पम्पणा / पंपणा


सनादि प्रत्ययाः

उपसर्गाः