कृदन्तरूपाणि - पण् + णिच्+सन् - पणँ व्यवहारे स्तुतौ च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपणाययिषणम् / पिपाणयिषणम्
अनीयर्
पिपणाययिषणीयः / पिपाणयिषणीयः - पिपणाययिषणीया / पिपाणयिषणीया
ण्वुल्
पिपणाययिषकः / पिपाणयिषकः - पिपणाययिषिका / पिपाणयिषिका
तुमुँन्
पिपणाययिषितुम् / पिपाणयिषितुम्
तव्य
पिपणाययिषितव्यः / पिपाणयिषितव्यः - पिपणाययिषितव्या / पिपाणयिषितव्या
तृच्
पिपणाययिषिता / पिपाणयिषिता - पिपणाययिषित्री / पिपाणयिषित्री
क्त्वा
पिपणाययिषित्वा / पिपाणयिषित्वा
क्तवतुँ
पिपणाययिषितवान् / पिपाणयिषितवान् - पिपणाययिषितवती / पिपाणयिषितवती
क्त
पिपणाययिषितः / पिपाणयिषितः - पिपणाययिषिता / पिपाणयिषिता
शतृँ
पिपणाययिषन् / पिपाणयिषन् - पिपणाययिषन्ती / पिपाणयिषन्ती
शानच्
पिपणाययिषमाणः / पिपाणयिषमाणः - पिपणाययिषमाणा / पिपाणयिषमाणा
यत्
पिपणाययिष्यः - पिपणाययिष्या
अच्
पिपणाययिषः / पिपाणयिषः - पिपणाययिषा - पिपाणयिषा
घञ्
पिपणाययिषः / पिपाणयिषः
पिपणाययिषा / पिपाणयिषा


सनादि प्रत्ययाः

उपसर्गाः