कृदन्तरूपाणि - नि + किट् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकेटनम्
अनीयर्
निकेटनीयः - निकेटनीया
ण्वुल्
निकेटकः - निकेटिका
तुमुँन्
निकेटितुम्
तव्य
निकेटितव्यः - निकेटितव्या
तृच्
निकेटिता - निकेटित्री
ल्यप्
निकिट्य
क्तवतुँ
निकिटितवान् - निकिटितवती
क्त
निकिटितः - निकिटिता
शतृँ
निकेटन् - निकेटन्ती
ण्यत्
निकेट्यः - निकेट्या
घञ्
निकेटः
निकिटः - निकिटा
क्तिन्
निकिट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः