कृदन्तरूपाणि - दुस् + किट् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्केटनम्
अनीयर्
दुष्केटनीयः - दुष्केटनीया
ण्वुल्
दुष्केटकः - दुष्केटिका
तुमुँन्
दुष्केटितुम्
तव्य
दुष्केटितव्यः - दुष्केटितव्या
तृच्
दुष्केटिता - दुष्केटित्री
ल्यप्
दुष्किट्य
क्तवतुँ
दुष्किटितवान् - दुष्किटितवती
क्त
दुष्किटितः - दुष्किटिता
शतृँ
दुष्केटन् - दुष्केटन्ती
ण्यत्
दुष्केट्यः - दुष्केट्या
घञ्
दुष्केटः
दुष्किटः - दुष्किटा
क्तिन्
दुष्किट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः