कृदन्तरूपाणि - अभि + किट् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकेटनम्
अनीयर्
अभिकेटनीयः - अभिकेटनीया
ण्वुल्
अभिकेटकः - अभिकेटिका
तुमुँन्
अभिकेटितुम्
तव्य
अभिकेटितव्यः - अभिकेटितव्या
तृच्
अभिकेटिता - अभिकेटित्री
ल्यप्
अभिकिट्य
क्तवतुँ
अभिकिटितवान् - अभिकिटितवती
क्त
अभिकिटितः - अभिकिटिता
शतृँ
अभिकेटन् - अभिकेटन्ती
ण्यत्
अभिकेट्यः - अभिकेट्या
घञ्
अभिकेटः
अभिकिटः - अभिकिटा
क्तिन्
अभिकिट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः