कृदन्तरूपाणि - किट् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
केटनम्
अनीयर्
केटनीयः - केटनीया
ण्वुल्
केटकः - केटिका
तुमुँन्
केटितुम्
तव्य
केटितव्यः - केटितव्या
तृच्
केटिता - केटित्री
क्त्वा
किटित्वा / केटित्वा
क्तवतुँ
किटितवान् - किटितवती
क्त
किटितः - किटिता
शतृँ
केटन् - केटन्ती
ण्यत्
केट्यः - केट्या
घञ्
केटः
किटः - किटा
क्तिन्
किट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः