कृदन्तरूपाणि - निर् + किट् - किटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्केटनम्
अनीयर्
निष्केटनीयः - निष्केटनीया
ण्वुल्
निष्केटकः - निष्केटिका
तुमुँन्
निष्केटितुम्
तव्य
निष्केटितव्यः - निष्केटितव्या
तृच्
निष्केटिता - निष्केटित्री
ल्यप्
निष्किट्य
क्तवतुँ
निष्किटितवान् - निष्किटितवती
क्त
निष्किटितः - निष्किटिता
शतृँ
निष्केटन् - निष्केटन्ती
ण्यत्
निष्केट्यः - निष्केट्या
घञ्
निष्केटः
निष्किटः - निष्किटा
क्तिन्
निष्किट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः