कृदन्तरूपाणि - दुस् + लङ्ख् + यङ्लुक् + णिच् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लालङ्खयिषणम्
अनीयर्
दुर्लालङ्खयिषणीयः - दुर्लालङ्खयिषणीया
ण्वुल्
दुर्लालङ्खयिषकः - दुर्लालङ्खयिषिका
तुमुँन्
दुर्लालङ्खयिषितुम्
तव्य
दुर्लालङ्खयिषितव्यः - दुर्लालङ्खयिषितव्या
तृच्
दुर्लालङ्खयिषिता - दुर्लालङ्खयिषित्री
ल्यप्
दुर्लालङ्खयिष्य
क्तवतुँ
दुर्लालङ्खयिषितवान् - दुर्लालङ्खयिषितवती
क्त
दुर्लालङ्खयिषितः - दुर्लालङ्खयिषिता
शतृँ
दुर्लालङ्खयिषन् - दुर्लालङ्खयिषन्ती
शानच्
दुर्लालङ्खयिषमाणः - दुर्लालङ्खयिषमाणा
यत्
दुर्लालङ्खयिष्यः - दुर्लालङ्खयिष्या
अच्
दुर्लालङ्खयिषः - दुर्लालङ्खयिषा
घञ्
दुर्लालङ्खयिषः
दुर्लालङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः