कृदन्तरूपाणि - परि + लङ्ख् + यङ्लुक् + णिच् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलालङ्खयिषणम्
अनीयर्
परिलालङ्खयिषणीयः - परिलालङ्खयिषणीया
ण्वुल्
परिलालङ्खयिषकः - परिलालङ्खयिषिका
तुमुँन्
परिलालङ्खयिषितुम्
तव्य
परिलालङ्खयिषितव्यः - परिलालङ्खयिषितव्या
तृच्
परिलालङ्खयिषिता - परिलालङ्खयिषित्री
ल्यप्
परिलालङ्खयिष्य
क्तवतुँ
परिलालङ्खयिषितवान् - परिलालङ्खयिषितवती
क्त
परिलालङ्खयिषितः - परिलालङ्खयिषिता
शतृँ
परिलालङ्खयिषन् - परिलालङ्खयिषन्ती
शानच्
परिलालङ्खयिषमाणः - परिलालङ्खयिषमाणा
यत्
परिलालङ्खयिष्यः - परिलालङ्खयिष्या
अच्
परिलालङ्खयिषः - परिलालङ्खयिषा
घञ्
परिलालङ्खयिषः
परिलालङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः