कृदन्तरूपाणि - अति + लङ्ख् + यङ्लुक् + णिच् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलालङ्खयिषणम्
अनीयर्
अतिलालङ्खयिषणीयः - अतिलालङ्खयिषणीया
ण्वुल्
अतिलालङ्खयिषकः - अतिलालङ्खयिषिका
तुमुँन्
अतिलालङ्खयिषितुम्
तव्य
अतिलालङ्खयिषितव्यः - अतिलालङ्खयिषितव्या
तृच्
अतिलालङ्खयिषिता - अतिलालङ्खयिषित्री
ल्यप्
अतिलालङ्खयिष्य
क्तवतुँ
अतिलालङ्खयिषितवान् - अतिलालङ्खयिषितवती
क्त
अतिलालङ्खयिषितः - अतिलालङ्खयिषिता
शतृँ
अतिलालङ्खयिषन् - अतिलालङ्खयिषन्ती
शानच्
अतिलालङ्खयिषमाणः - अतिलालङ्खयिषमाणा
यत्
अतिलालङ्खयिष्यः - अतिलालङ्खयिष्या
अच्
अतिलालङ्खयिषः - अतिलालङ्खयिषा
घञ्
अतिलालङ्खयिषः
अतिलालङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः