कृदन्तरूपाणि - सम् + लङ्ख् + यङ्लुक् + णिच् + सन् - लखिँ गत्यर्थः - भ्वादिः - सेट्
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलालङ्खयिषणम् / संलालङ्खयिषणम्
अनीयर्
सल्ँलालङ्खयिषणीयः / संलालङ्खयिषणीयः - सल्ँलालङ्खयिषणीया / संलालङ्खयिषणीया
ण्वुल्
सल्ँलालङ्खयिषकः / संलालङ्खयिषकः - सल्ँलालङ्खयिषिका / संलालङ्खयिषिका
तुमुँन्
सल्ँलालङ्खयिषितुम् / संलालङ्खयिषितुम्
तव्य
सल्ँलालङ्खयिषितव्यः / संलालङ्खयिषितव्यः - सल्ँलालङ्खयिषितव्या / संलालङ्खयिषितव्या
तृच्
सल्ँलालङ्खयिषिता / संलालङ्खयिषिता - सल्ँलालङ्खयिषित्री / संलालङ्खयिषित्री
ल्यप्
सल्ँलालङ्खयिष्य / संलालङ्खयिष्य
क्तवतुँ
सल्ँलालङ्खयिषितवान् / संलालङ्खयिषितवान् - सल्ँलालङ्खयिषितवती / संलालङ्खयिषितवती
क्त
सल्ँलालङ्खयिषितः / संलालङ्खयिषितः - सल्ँलालङ्खयिषिता / संलालङ्खयिषिता
शतृँ
सल्ँलालङ्खयिषन् / संलालङ्खयिषन् - सल्ँलालङ्खयिषन्ती / संलालङ्खयिषन्ती
शानच्
सल्ँलालङ्खयिषमाणः / संलालङ्खयिषमाणः - सल्ँलालङ्खयिषमाणा / संलालङ्खयिषमाणा
यत्
सल्ँलालङ्खयिष्यः / संलालङ्खयिष्यः - सल्ँलालङ्खयिष्या / संलालङ्खयिष्या
अच्
सल्ँलालङ्खयिषः / संलालङ्खयिषः - सल्ँलालङ्खयिषा - संलालङ्खयिषा
घञ्
सल्ँलालङ्खयिषः / संलालङ्खयिषः
अ
सल्ँलालङ्खयिषा / संलालङ्खयिषा