कृदन्तरूपाणि - दुस् + ऊर्णु + णिच्+सन् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरूर्णुनावयिषणम्
अनीयर्
दुरूर्णुनावयिषणीयः - दुरूर्णुनावयिषणीया
ण्वुल्
दुरूर्णुनावयिषकः - दुरूर्णुनावयिषिका
तुमुँन्
दुरूर्णुनावयिषितुम्
तव्य
दुरूर्णुनावयिषितव्यः - दुरूर्णुनावयिषितव्या
तृच्
दुरूर्णुनावयिषिता - दुरूर्णुनावयिषित्री
ल्यप्
दुरूर्णुनावयिष्य
क्तवतुँ
दुरूर्णुनावयिषितवान् - दुरूर्णुनावयिषितवती
क्त
दुरूर्णुनावयिषितः - दुरूर्णुनावयिषिता
शतृँ
दुरूर्णुनावयिषन् - दुरूर्णुनावयिषन्ती
शानच्
दुरूर्णुनावयिषमाणः - दुरूर्णुनावयिषमाणा
यत्
दुरूर्णुनावयिष्यः - दुरूर्णुनावयिष्या
अच्
दुरूर्णुनावयिषः - दुरूर्णुनावयिषा
घञ्
दुरूर्णुनावयिषः
दुरूर्णुनावयिषा


सनादि प्रत्ययाः

उपसर्गाः