कृदन्तरूपाणि - दुस् + ऊर्णु + यङ्लुक् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरूर्णोनवनम्
अनीयर्
दुरूर्णोनवनीयः - दुरूर्णोनवनीया
ण्वुल्
दुरूर्णोनावकः - दुरूर्णोनाविका
तुमुँन्
दुरूर्णोनुवितुम् / दुरूर्णोनवितुम्
तव्य
दुरूर्णोनुवितव्यः / दुरूर्णोनवितव्यः - दुरूर्णोनुवितव्या / दुरूर्णोनवितव्या
तृच्
दुरूर्णोनुविता / दुरूर्णोनविता - दुरूर्णोनुवित्री / दुरूर्णोनवित्री
ल्यप्
दुरूर्णोनुत्य
क्तवतुँ
दुरूर्णोनुवितवान् - दुरूर्णोनुवितवती
क्त
दुरूर्णोनुवितः - दुरूर्णोनुविता
शतृँ
दुरूर्णोनुवन् - दुरूर्णोनुवती
यत्
दुरूर्णोनव्यः - दुरूर्णोनव्या
ण्यत्
दुरूर्णोनाव्यः - दुरूर्णोनाव्या
अच्
दुरूर्णोनुवः - दुरूर्णोनुवा
अप्
दुरूर्णोनवः
दुरूर्णोनवा


सनादि प्रत्ययाः

उपसर्गाः