कृदन्तरूपाणि - ऊर्णु + यङ्लुक् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऊर्णोनवनम्
अनीयर्
ऊर्णोनवनीयः - ऊर्णोनवनीया
ण्वुल्
ऊर्णोनावकः - ऊर्णोनाविका
तुमुँन्
ऊर्णोनुवितुम् / ऊर्णोनवितुम्
तव्य
ऊर्णोनुवितव्यः / ऊर्णोनवितव्यः - ऊर्णोनुवितव्या / ऊर्णोनवितव्या
तृच्
ऊर्णोनुविता / ऊर्णोनविता - ऊर्णोनुवित्री / ऊर्णोनवित्री
क्त्वा
ऊर्णोनुवित्वा / ऊर्णोनवित्वा
क्तवतुँ
ऊर्णोनुवितवान् - ऊर्णोनुवितवती
क्त
ऊर्णोनुवितः - ऊर्णोनुविता
शतृँ
ऊर्णोनुवन् - ऊर्णोनुवती
यत्
ऊर्णोनव्यः - ऊर्णोनव्या
ण्यत्
ऊर्णोनाव्यः - ऊर्णोनाव्या
अच्
ऊर्णोनुवः - ऊर्णोनुवा
अप्
ऊर्णोनवः
ऊर्णोनवा


सनादि प्रत्ययाः

उपसर्गाः