कृदन्तरूपाणि - उप + ऊर्णु + णिच्+सन् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपोर्णुनावयिषणम्
अनीयर्
उपोर्णुनावयिषणीयः - उपोर्णुनावयिषणीया
ण्वुल्
उपोर्णुनावयिषकः - उपोर्णुनावयिषिका
तुमुँन्
उपोर्णुनावयिषितुम्
तव्य
उपोर्णुनावयिषितव्यः - उपोर्णुनावयिषितव्या
तृच्
उपोर्णुनावयिषिता - उपोर्णुनावयिषित्री
ल्यप्
उपोर्णुनावयिष्य
क्तवतुँ
उपोर्णुनावयिषितवान् - उपोर्णुनावयिषितवती
क्त
उपोर्णुनावयिषितः - उपोर्णुनावयिषिता
शतृँ
उपोर्णुनावयिषन् - उपोर्णुनावयिषन्ती
शानच्
उपोर्णुनावयिषमाणः - उपोर्णुनावयिषमाणा
यत्
उपोर्णुनावयिष्यः - उपोर्णुनावयिष्या
अच्
उपोर्णुनावयिषः - उपोर्णुनावयिषा
घञ्
उपोर्णुनावयिषः
उपोर्णुनावयिषा


सनादि प्रत्ययाः

उपसर्गाः