कृदन्तरूपाणि - ऊर्णु + णिच्+सन् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऊर्णुनावयिषणम्
अनीयर्
ऊर्णुनावयिषणीयः - ऊर्णुनावयिषणीया
ण्वुल्
ऊर्णुनावयिषकः - ऊर्णुनावयिषिका
तुमुँन्
ऊर्णुनावयिषितुम्
तव्य
ऊर्णुनावयिषितव्यः - ऊर्णुनावयिषितव्या
तृच्
ऊर्णुनावयिषिता - ऊर्णुनावयिषित्री
क्त्वा
ऊर्णुनावयिषित्वा
क्तवतुँ
ऊर्णुनावयिषितवान् - ऊर्णुनावयिषितवती
क्त
ऊर्णुनावयिषितः - ऊर्णुनावयिषिता
शतृँ
ऊर्णुनावयिषन् - ऊर्णुनावयिषन्ती
शानच्
ऊर्णुनावयिषमाणः - ऊर्णुनावयिषमाणा
यत्
ऊर्णुनावयिष्यः - ऊर्णुनावयिष्या
अच्
ऊर्णुनावयिषः - ऊर्णुनावयिषा
घञ्
ऊर्णुनावयिषः
ऊर्णुनावयिषा


सनादि प्रत्ययाः

उपसर्गाः