कृदन्तरूपाणि - उप + ऊर्णु + सन् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपोर्णुनुविषणम् / उपोर्णुनविषणम् / उपोर्णुनूषणम्
अनीयर्
उपोर्णुनुविषणीयः / उपोर्णुनविषणीयः / उपोर्णुनूषणीयः - उपोर्णुनुविषणीया / उपोर्णुनविषणीया / उपोर्णुनूषणीया
ण्वुल्
उपोर्णुनुविषकः / उपोर्णुनविषकः / उपोर्णुनूषकः - उपोर्णुनुविषिका / उपोर्णुनविषिका / उपोर्णुनूषिका
तुमुँन्
उपोर्णुनुविषितुम् / उपोर्णुनविषितुम् / उपोर्णुनूषितुम्
तव्य
उपोर्णुनुविषितव्यः / उपोर्णुनविषितव्यः / उपोर्णुनूषितव्यः - उपोर्णुनुविषितव्या / उपोर्णुनविषितव्या / उपोर्णुनूषितव्या
तृच्
उपोर्णुनुविषिता / उपोर्णुनविषिता / उपोर्णुनूषिता - उपोर्णुनुविषित्री / उपोर्णुनविषित्री / उपोर्णुनूषित्री
ल्यप्
उपोर्णुनुविष्य / उपोर्णुनविष्य / उपोर्णुनूष्य
क्तवतुँ
उपोर्णुनुविषितवान् / उपोर्णुनविषितवान् / उपोर्णुनूषितवान् - उपोर्णुनुविषितवती / उपोर्णुनविषितवती / उपोर्णुनूषितवती
क्त
उपोर्णुनुविषितः / उपोर्णुनविषितः / उपोर्णुनूषितः - उपोर्णुनुविषिता / उपोर्णुनविषिता / उपोर्णुनूषिता
शतृँ
उपोर्णुनुविषन् / उपोर्णुनविषन् / उपोर्णुनूषन् - उपोर्णुनुविषन्ती / उपोर्णुनविषन्ती / उपोर्णुनूषन्ती
शानच्
उपोर्णुनुविषमाणः / उपोर्णुनविषमाणः / उपोर्णुनूषमाणः - उपोर्णुनुविषमाणा / उपोर्णुनविषमाणा / उपोर्णुनूषमाणा
यत्
उपोर्णुनुविष्यः / उपोर्णुनविष्यः / उपोर्णुनूष्यः - उपोर्णुनुविष्या / उपोर्णुनविष्या / उपोर्णुनूष्या
अच्
उपोर्णुनुविषः / उपोर्णुनविषः / उपोर्णुनूषः - उपोर्णुनुविषा - उपोर्णुनविषा - उपोर्णुनूषा
घञ्
उपोर्णुनुविषः / उपोर्णुनविषः / उपोर्णुनूषः
उपोर्णुनुविषा / उपोर्णुनविषा / उपोर्णुनूषा


सनादि प्रत्ययाः

उपसर्गाः