कृदन्तरूपाणि - ऊर्णु + सन् - ऊर्णुञ् आच्छादने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ऊर्णुनुविषणम् / ऊर्णुनविषणम् / ऊर्णुनूषणम्
अनीयर्
ऊर्णुनुविषणीयः / ऊर्णुनविषणीयः / ऊर्णुनूषणीयः - ऊर्णुनुविषणीया / ऊर्णुनविषणीया / ऊर्णुनूषणीया
ण्वुल्
ऊर्णुनुविषकः / ऊर्णुनविषकः / ऊर्णुनूषकः - ऊर्णुनुविषिका / ऊर्णुनविषिका / ऊर्णुनूषिका
तुमुँन्
ऊर्णुनुविषितुम् / ऊर्णुनविषितुम् / ऊर्णुनूषितुम्
तव्य
ऊर्णुनुविषितव्यः / ऊर्णुनविषितव्यः / ऊर्णुनूषितव्यः - ऊर्णुनुविषितव्या / ऊर्णुनविषितव्या / ऊर्णुनूषितव्या
तृच्
ऊर्णुनुविषिता / ऊर्णुनविषिता / ऊर्णुनूषिता - ऊर्णुनुविषित्री / ऊर्णुनविषित्री / ऊर्णुनूषित्री
क्त्वा
ऊर्णुनुविषित्वा / ऊर्णुनविषित्वा / ऊर्णुनूषित्वा
क्तवतुँ
ऊर्णुनुविषितवान् / ऊर्णुनविषितवान् / ऊर्णुनूषितवान् - ऊर्णुनुविषितवती / ऊर्णुनविषितवती / ऊर्णुनूषितवती
क्त
ऊर्णुनुविषितः / ऊर्णुनविषितः / ऊर्णुनूषितः - ऊर्णुनुविषिता / ऊर्णुनविषिता / ऊर्णुनूषिता
शतृँ
ऊर्णुनुविषन् / ऊर्णुनविषन् / ऊर्णुनूषन् - ऊर्णुनुविषन्ती / ऊर्णुनविषन्ती / ऊर्णुनूषन्ती
शानच्
ऊर्णुनुविषमाणः / ऊर्णुनविषमाणः / ऊर्णुनूषमाणः - ऊर्णुनुविषमाणा / ऊर्णुनविषमाणा / ऊर्णुनूषमाणा
यत्
ऊर्णुनुविष्यः / ऊर्णुनविष्यः / ऊर्णुनूष्यः - ऊर्णुनुविष्या / ऊर्णुनविष्या / ऊर्णुनूष्या
अच्
ऊर्णुनुविषः / ऊर्णुनविषः / ऊर्णुनूषः - ऊर्णुनुविषा - ऊर्णुनविषा - ऊर्णुनूषा
घञ्
ऊर्णुनुविषः / ऊर्णुनविषः / ऊर्णुनूषः
ऊर्णुनुविषा / ऊर्णुनविषा / ऊर्णुनूषा


सनादि प्रत्ययाः

उपसर्गाः