कृदन्तरूपाणि - त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रङ्कणम्
अनीयर्
त्रङ्कणीयः - त्रङ्कणीया
ण्वुल्
त्रङ्ककः - त्रङ्किका
तुमुँन्
त्रङ्कितुम्
तव्य
त्रङ्कितव्यः - त्रङ्कितव्या
तृच्
त्रङ्किता - त्रङ्कित्री
क्त्वा
त्रङ्कित्वा
क्तवतुँ
त्रङ्कितवान् - त्रङ्कितवती
क्त
त्रङ्कितः - त्रङ्किता
शानच्
त्रङ्कमाणः - त्रङ्कमाणा
ण्यत्
त्रङ्क्यः - त्रङ्क्या
अच्
त्रङ्कः - त्रङ्का
घञ्
त्रङ्कः
त्रङ्का


सनादि प्रत्ययाः

उपसर्गाः