कृदन्तरूपाणि - अव + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवत्रङ्कणम्
अनीयर्
अवत्रङ्कणीयः - अवत्रङ्कणीया
ण्वुल्
अवत्रङ्ककः - अवत्रङ्किका
तुमुँन्
अवत्रङ्कितुम्
तव्य
अवत्रङ्कितव्यः - अवत्रङ्कितव्या
तृच्
अवत्रङ्किता - अवत्रङ्कित्री
ल्यप्
अवत्रङ्क्य
क्तवतुँ
अवत्रङ्कितवान् - अवत्रङ्कितवती
क्त
अवत्रङ्कितः - अवत्रङ्किता
शानच्
अवत्रङ्कमाणः - अवत्रङ्कमाणा
ण्यत्
अवत्रङ्क्यः - अवत्रङ्क्या
अच्
अवत्रङ्कः - अवत्रङ्का
घञ्
अवत्रङ्कः
अवत्रङ्का


सनादि प्रत्ययाः

उपसर्गाः