कृदन्तरूपाणि - सम् + त्रङ्क् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्त्रङ्कणम् / संत्रङ्कणम्
अनीयर्
सन्त्रङ्कणीयः / संत्रङ्कणीयः - सन्त्रङ्कणीया / संत्रङ्कणीया
ण्वुल्
सन्त्रङ्ककः / संत्रङ्ककः - सन्त्रङ्किका / संत्रङ्किका
तुमुँन्
सन्त्रङ्कितुम् / संत्रङ्कितुम्
तव्य
सन्त्रङ्कितव्यः / संत्रङ्कितव्यः - सन्त्रङ्कितव्या / संत्रङ्कितव्या
तृच्
सन्त्रङ्किता / संत्रङ्किता - सन्त्रङ्कित्री / संत्रङ्कित्री
ल्यप्
सन्त्रङ्क्य / संत्रङ्क्य
क्तवतुँ
सन्त्रङ्कितवान् / संत्रङ्कितवान् - सन्त्रङ्कितवती / संत्रङ्कितवती
क्त
सन्त्रङ्कितः / संत्रङ्कितः - सन्त्रङ्किता / संत्रङ्किता
शानच्
सन्त्रङ्कमाणः / संत्रङ्कमाणः - सन्त्रङ्कमाणा / संत्रङ्कमाणा
ण्यत्
सन्त्रङ्क्यः / संत्रङ्क्यः - सन्त्रङ्क्या / संत्रङ्क्या
अच्
सन्त्रङ्कः / संत्रङ्कः - सन्त्रङ्का - संत्रङ्का
घञ्
सन्त्रङ्कः / संत्रङ्कः
सन्त्रङ्का / संत्रङ्का


सनादि प्रत्ययाः

उपसर्गाः