कृदन्तरूपाणि - त्रङ्क् + णिच् - त्रकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
त्रङ्कणम्
अनीयर्
त्रङ्कणीयः - त्रङ्कणीया
ण्वुल्
त्रङ्ककः - त्रङ्किका
तुमुँन्
त्रङ्कयितुम्
तव्य
त्रङ्कयितव्यः - त्रङ्कयितव्या
तृच्
त्रङ्कयिता - त्रङ्कयित्री
क्त्वा
त्रङ्कयित्वा
क्तवतुँ
त्रङ्कितवान् - त्रङ्कितवती
क्त
त्रङ्कितः - त्रङ्किता
शतृँ
त्रङ्कयन् - त्रङ्कयन्ती
शानच्
त्रङ्कयमाणः - त्रङ्कयमाणा
यत्
त्रङ्क्यः - त्रङ्क्या
अच्
त्रङ्कः - त्रङ्का
युच्
त्रङ्कणा


सनादि प्रत्ययाः

उपसर्गाः